श्री राम स्तुति (Shri Ram Stuti) श्री रामचन्द्र कृपालु भजुमन हरण भवभय दारुणं । नव कंज लोचन कंज मुख कर कंज पद कंजारुणं ॥१॥ कन्दर्प अगणित अमित छवि नव नील नीरद सुन्दरं । पटपीत मानहुँ तडित रुचि शुचि नोमि जनक सुतावरं ॥२॥ भजु दीनबन्धु दिनेश दानव दैत्य वंश निकन्दनं । रघुनन्द आनन्द कन्द कोशल चन्द...

दुर्गा जी की आरती: ॐ जय अम्बे गौरी… जय अम्बे गौरी, मैया जय श्यामा गौरी । तुमको निशदिन ध्यावत, हरि ब्रह्मा शिवरी ॥ ॐ जय अम्बे गौरी..॥ मांग सिंदूर विराजत, टीको मृगमद को । उज्ज्वल से दोउ नैना, चंद्रवदन नीको ॥ ॐ जय अम्बे गौरी..॥ कनक समान कलेवर, रक्ताम्बर राजै । रक्तपुष्प गल...

श्री गणेश चालीसा (Ganesh Chalisa) ॥ चौपाई ॥ जय जय जय गणपति गणराजू । मंगल भरण करण शुभः काजू ॥ जै गजबदन सदन सुखदाता । विश्व विनायका बुद्धि विधाता ॥ वक्र तुण्ड शुची शुण्ड सुहावना । तिलक त्रिपुण्ड भाल मन भावन ॥ राजत मणि मुक्तन उर माला । स्वर्ण मुकुट शिर नयन विशाला...

श्री गणेश आरती (Shri Ganesh Aarti) जय गणेश जय गणेश, जय गणेश देवा । माता जाकी पार्वती, पिता महादेवा ॥ एक दंत दयावंत, चार भुजा धारी । माथे सिंदूर सोहे, मूसे की सवारी ॥ जय गणेश जय गणेश, जय गणेश देवा । माता जाकी पार्वती, पिता महादेवा ॥ पान चढ़े फल चढ़े, और चढ़े मेवा । लड्डुअन का भोग...

आरती ओम जय जगदीश हरे (Aarti: Om Jai Jagdish Hare) ॐ जय जगदीश हरे, स्वामी जय जगदीश हरे । भक्त जनों के संकट, दास जनों के संकट, क्षण में दूर करे ॥ ॥ ॐ जय जगदीश हरे..॥ जो ध्यावे फल पावे, दुःख बिनसे मन का, स्वामी दुःख बिनसे मन का । सुख सम्पति घर...

Comedy, Horror Rooh Baba ventures into a haunted mansion in the heart of Kolkata to solve a gripping mystery and uncover the truth behind a mysterious and vengeful spirit. Triptii Dimri and Kartik Aaryan's characters are lovers set to get married, but their relationship takes a twist,...

Keelaka Stotram in English asya śrī kīlaka stōtra mahā mantrasya । śiva ṛṣiḥ । anuṣṭup Chandaḥ । mahāsarasvatī dēvatā । mantrōdita dēvyō bījam । navārṇō mantraśakti।śrī sapta śatī mantra statvaṃ srī jagadambā prītyarthē saptaśatī pāṭhāṅgatvaēna japē viniyōgaḥ । ōṃ namaśchaṇḍikāyai mārkaṇḍēya uvācha ōṃ viśuddha jñānadēhāya trivēdī divyachakṣuṣē । śrēyaḥ prāpti...

Argala Stotram in English asyaśrī argaḻā stōtra mantrasya viṣṇuḥ ṛṣiḥ। anuṣṭupChandaḥ। śrī mahālakṣīrdēvatā। mantrōditā dēvyōbījaṃ। navārṇō mantra śaktiḥ। śrī saptaśatī mantrastatvaṃ śrī jagadambā prītyarthē saptaśatī paṭhāṃ gatvēna japē viniyōgaḥ॥ dhyānaṃ ōṃ bandhūka kusumābhāsāṃ pañchamuṇḍādhivāsinīṃ। sphurachchandrakalāratna mukuṭāṃ muṇḍamālinīṃ॥ trinētrāṃ rakta vasanāṃ pīnōnnata ghaṭastanīṃ। pustakaṃ chākṣamālāṃ cha varaṃ chābhayakaṃ kramāt॥ dadhatīṃ saṃsmarēnnityamuttarāmnāyamānitāṃ। athavā yā chaṇḍī madhukaiṭabhādi daityadaḻanī...

Devi Kavach in English ōṃ namaśchaṇḍikāyai nyāsaḥ asya śrī chaṇḍī kavachasya । brahmā ṛṣiḥ । anuṣṭup Chandaḥ । chāmuṇḍā dēvatā । aṅganyāsōkta mātarō bījam । navāvaraṇō mantraśaktiḥ । digbandha dēvatāḥ tatvam । śrī jagadambā prītyarthē saptaśatī pāṭhāṅgatvēna japē viniyōgaḥ ॥ ōṃ namaśchaṇḍikāyai mārkaṇḍēya uvācha । ōṃ yadguhyaṃ paramaṃ lōkē sarvarakṣākaraṃ nṛṇām । yanna...

RAMA RAKSHA STOTRAM ōṃ asya śrī rāmarakṣā stōtramantrasya budhakauśika ṛṣiḥ śrī sītārāma chandrōdēvatā anuṣṭup Chandaḥ sītā śaktiḥ śrīmad hanumān kīlakam śrīrāmachandra prītyarthē rāmarakṣā stōtrajapē viniyōgaḥ ॥ dhyānam dhyāyēdājānubāhuṃ dhṛtaśara dhanuṣaṃ baddha padmāsanasthaṃ pītaṃ vāsōvasānaṃ navakamala daḻasparthi nētraṃ prasannam । vāmāṅkārūḍha sītāmukha kamalamilallōchanaṃ nīradābhaṃ nānālaṅkāra dīptaṃ dadhatamuru jaṭāmaṇḍalaṃ rāmachandram ॥ stōtram charitaṃ raghunāthasya śatakōṭi pravistaram । ēkaikamakṣaraṃ puṃsāṃ mahāpātaka nāśanam ॥...